B 309-23 Kumārasambhava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 309/23
Title: Kumārasambhava
Dimensions: 25 x 11 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7769
Remarks:
Reel No. B 309-23 Inventory No. 36868
Title Kumārasaṃbhava, Kumārasaṃbhavaṭīkā
Remarks basic text by Kālidāsa and commentary on ti by Mallināthasūri
Author Kālidāsa, Mallināthasūrī
Subject Kāvya
Language Sanskrit
Text Features This text explains the third canto of kumārasaṃbhava
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 25.0 x 11.0 cm
Folios 17
Lines per Folio 8–9
Foliation figures in right-hand margin of verso
Place of Deposit NAK
Accession No. 5/7769
Manuscript Features
at the last exposure, a stamp on National library, Nepal
Excerpts
Beginning
śrīgaṇeśāya namaḥ
upāśrayaṃ devamadantaraṃge rāgaṃ vidhātuṃ manasaḥ pravarttaḥ ||
svayaṃtavāsiddha hi raṃga rāgas tasmai namas te śmaraśāsanāya || 1 ||
tasminniti || magho naḥ indrasyākṣṇāṃ sahasraṃ tridaśān trirāvṛtttāddaśāpārimāṇāmeṣāṃ (!) iti tridaśāstān || saṃkhyā vya⟨vya⟩yāsanneti bahuvrīhiḥ | bahuvrī[[hau]] saṃkhyeya ityādinā uc pratyayaḥ || (fol. 1v1–4)
End
uduhitaṃ putrīṃ dobhyāṃ (!) bāhubhyāṃ ādāyam ādāyā daṃtayor lagnāṃ daṃtalagnāṃ padminīṃ nalinīṃ vibhrat suragajaravaravavegena rayeṇa dīrgghīkṛtātmā āyate kṛtātmā || paṃthānaṃ pratigatā pratipathā rikpūrabdhi ityādinā samāsānto ʼc pratyayaḥ || pratipathā mārgānusāriṇīgatir yasya saḥ pratipathagatirātirāsīt | panthānamanusṛtya jagāmetyathaḥ (!) || 76 || (fol. 17r7–10)
Colophon
iti śrīmallināthasūriviracite kumārasya vyākhyāne saṃ | jīvinākhye tṛtīyaḥ sargaḥ (!) (fol. 17v1)
Microfilm Details
Reel No. B 309/23
Date of Filming 04-07-72
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 07-08-2003
Bibliography