B 309-23 Kumārasambhava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/23
Title: Kumārasambhava
Dimensions: 25 x 11 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7769
Remarks:


Reel No. B 309-23 Inventory No. 36868

Title Kumārasaṃbhava, Kumārasaṃbhavaṭīkā

Remarks basic text by Kālidāsa and commentary on ti by Mallināthasūri

Author Kālidāsa, Mallināthasūrī

Subject Kāvya

Language Sanskrit

Text Features This text explains the third canto of kumārasaṃbhava

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.0 x 11.0 cm

Folios 17

Lines per Folio 8–9

Foliation figures in right-hand margin of verso

Place of Deposit NAK

Accession No. 5/7769

Manuscript Features

at the last exposure, a stamp on National library, Nepal

Excerpts

Beginning

śrīgaṇeśāya namaḥ

upāśrayaṃ devamadantaraṃge rāgaṃ vidhātuṃ manasaḥ pravarttaḥ ||

svayaṃtavāsiddha hi raṃga rāgas tasmai namas te śmaraśāsanāya || 1 ||

tasminniti || magho naḥ indrasyākṣṇāṃ sahasraṃ tridaśān trirāvṛtttāddaśāpārimāṇāmeṣāṃ (!) iti tridaśāstān || saṃkhyā vya⟨vya⟩yāsanneti bahuvrīhiḥ | bahuvrī[[hau]] saṃkhyeya ityādinā uc pratyayaḥ || (fol. 1v1–4)

End

uduhitaṃ putrīṃ dobhyāṃ (!) bāhubhyāṃ ādāyam ādāyā daṃtayor lagnāṃ daṃtalagnāṃ padminīṃ nalinīṃ vibhrat suragajaravaravavegena rayeṇa dīrgghīkṛtātmā āyate kṛtātmā || paṃthānaṃ pratigatā pratipathā rikpūrabdhi ityādinā samāsānto ʼc pratyayaḥ || pratipathā mārgānusāriṇīgatir yasya saḥ pratipathagatirātirāsīt | panthānamanusṛtya jagāmetyathaḥ (!) || 76 || (fol. 17r7–10)

Colophon

iti śrīmallināthasūriviracite kumārasya vyākhyāne saṃ | jīvinākhye tṛtīyaḥ sargaḥ (!) (fol. 17v1)

Microfilm Details

Reel No. B 309/23

Date of Filming 04-07-72

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 07-08-2003

Bibliography